Declension table of ?sviṣṭakṛdbhāga

Deva

MasculineSingularDualPlural
Nominativesviṣṭakṛdbhāgaḥ sviṣṭakṛdbhāgau sviṣṭakṛdbhāgāḥ
Vocativesviṣṭakṛdbhāga sviṣṭakṛdbhāgau sviṣṭakṛdbhāgāḥ
Accusativesviṣṭakṛdbhāgam sviṣṭakṛdbhāgau sviṣṭakṛdbhāgān
Instrumentalsviṣṭakṛdbhāgena sviṣṭakṛdbhāgābhyām sviṣṭakṛdbhāgaiḥ sviṣṭakṛdbhāgebhiḥ
Dativesviṣṭakṛdbhāgāya sviṣṭakṛdbhāgābhyām sviṣṭakṛdbhāgebhyaḥ
Ablativesviṣṭakṛdbhāgāt sviṣṭakṛdbhāgābhyām sviṣṭakṛdbhāgebhyaḥ
Genitivesviṣṭakṛdbhāgasya sviṣṭakṛdbhāgayoḥ sviṣṭakṛdbhāgānām
Locativesviṣṭakṛdbhāge sviṣṭakṛdbhāgayoḥ sviṣṭakṛdbhāgeṣu

Compound sviṣṭakṛdbhāga -

Adverb -sviṣṭakṛdbhāgam -sviṣṭakṛdbhāgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria