Declension table of ?sviṣṭakṛccaturtha

Deva

NeuterSingularDualPlural
Nominativesviṣṭakṛccaturtham sviṣṭakṛccaturthe sviṣṭakṛccaturthāni
Vocativesviṣṭakṛccaturtha sviṣṭakṛccaturthe sviṣṭakṛccaturthāni
Accusativesviṣṭakṛccaturtham sviṣṭakṛccaturthe sviṣṭakṛccaturthāni
Instrumentalsviṣṭakṛccaturthena sviṣṭakṛccaturthābhyām sviṣṭakṛccaturthaiḥ
Dativesviṣṭakṛccaturthāya sviṣṭakṛccaturthābhyām sviṣṭakṛccaturthebhyaḥ
Ablativesviṣṭakṛccaturthāt sviṣṭakṛccaturthābhyām sviṣṭakṛccaturthebhyaḥ
Genitivesviṣṭakṛccaturthasya sviṣṭakṛccaturthayoḥ sviṣṭakṛccaturthānām
Locativesviṣṭakṛccaturthe sviṣṭakṛccaturthayoḥ sviṣṭakṛccaturtheṣu

Compound sviṣṭakṛccaturtha -

Adverb -sviṣṭakṛccaturtham -sviṣṭakṛccaturthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria