Declension table of ?sviṣṭakṛccaturtha

Deva

MasculineSingularDualPlural
Nominativesviṣṭakṛccaturthaḥ sviṣṭakṛccaturthau sviṣṭakṛccaturthāḥ
Vocativesviṣṭakṛccaturtha sviṣṭakṛccaturthau sviṣṭakṛccaturthāḥ
Accusativesviṣṭakṛccaturtham sviṣṭakṛccaturthau sviṣṭakṛccaturthān
Instrumentalsviṣṭakṛccaturthena sviṣṭakṛccaturthābhyām sviṣṭakṛccaturthaiḥ sviṣṭakṛccaturthebhiḥ
Dativesviṣṭakṛccaturthāya sviṣṭakṛccaturthābhyām sviṣṭakṛccaturthebhyaḥ
Ablativesviṣṭakṛccaturthāt sviṣṭakṛccaturthābhyām sviṣṭakṛccaturthebhyaḥ
Genitivesviṣṭakṛccaturthasya sviṣṭakṛccaturthayoḥ sviṣṭakṛccaturthānām
Locativesviṣṭakṛccaturthe sviṣṭakṛccaturthayoḥ sviṣṭakṛccaturtheṣu

Compound sviṣṭakṛccaturtha -

Adverb -sviṣṭakṛccaturtham -sviṣṭakṛccaturthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria