Declension table of ?sviṣṭa

Deva

MasculineSingularDualPlural
Nominativesviṣṭaḥ sviṣṭau sviṣṭāḥ
Vocativesviṣṭa sviṣṭau sviṣṭāḥ
Accusativesviṣṭam sviṣṭau sviṣṭān
Instrumentalsviṣṭena sviṣṭābhyām sviṣṭaiḥ sviṣṭebhiḥ
Dativesviṣṭāya sviṣṭābhyām sviṣṭebhyaḥ
Ablativesviṣṭāt sviṣṭābhyām sviṣṭebhyaḥ
Genitivesviṣṭasya sviṣṭayoḥ sviṣṭānām
Locativesviṣṭe sviṣṭayoḥ sviṣṭeṣu

Compound sviṣṭa -

Adverb -sviṣṭam -sviṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria