Declension table of ?sveduhavya

Deva

NeuterSingularDualPlural
Nominativesveduhavyam sveduhavye sveduhavyāni
Vocativesveduhavya sveduhavye sveduhavyāni
Accusativesveduhavyam sveduhavye sveduhavyāni
Instrumentalsveduhavyena sveduhavyābhyām sveduhavyaiḥ
Dativesveduhavyāya sveduhavyābhyām sveduhavyebhyaḥ
Ablativesveduhavyāt sveduhavyābhyām sveduhavyebhyaḥ
Genitivesveduhavyasya sveduhavyayoḥ sveduhavyānām
Locativesveduhavye sveduhavyayoḥ sveduhavyeṣu

Compound sveduhavya -

Adverb -sveduhavyam -sveduhavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria