Declension table of ?svedodgama

Deva

MasculineSingularDualPlural
Nominativesvedodgamaḥ svedodgamau svedodgamāḥ
Vocativesvedodgama svedodgamau svedodgamāḥ
Accusativesvedodgamam svedodgamau svedodgamān
Instrumentalsvedodgamena svedodgamābhyām svedodgamaiḥ svedodgamebhiḥ
Dativesvedodgamāya svedodgamābhyām svedodgamebhyaḥ
Ablativesvedodgamāt svedodgamābhyām svedodgamebhyaḥ
Genitivesvedodgamasya svedodgamayoḥ svedodgamānām
Locativesvedodgame svedodgamayoḥ svedodgameṣu

Compound svedodgama -

Adverb -svedodgamam -svedodgamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria