Declension table of ?sveditā

Deva

FeminineSingularDualPlural
Nominativesveditā svedite sveditāḥ
Vocativesvedite svedite sveditāḥ
Accusativesveditām svedite sveditāḥ
Instrumentalsveditayā sveditābhyām sveditābhiḥ
Dativesveditāyai sveditābhyām sveditābhyaḥ
Ablativesveditāyāḥ sveditābhyām sveditābhyaḥ
Genitivesveditāyāḥ sveditayoḥ sveditānām
Locativesveditāyām sveditayoḥ sveditāsu

Adverb -sveditam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria