Declension table of ?svedavāri

Deva

NeuterSingularDualPlural
Nominativesvedavāri svedavāriṇī svedavārīṇi
Vocativesvedavāri svedavāriṇī svedavārīṇi
Accusativesvedavāri svedavāriṇī svedavārīṇi
Instrumentalsvedavāriṇā svedavāribhyām svedavāribhiḥ
Dativesvedavāriṇe svedavāribhyām svedavāribhyaḥ
Ablativesvedavāriṇaḥ svedavāribhyām svedavāribhyaḥ
Genitivesvedavāriṇaḥ svedavāriṇoḥ svedavārīṇām
Locativesvedavāriṇi svedavāriṇoḥ svedavāriṣu

Compound svedavāri -

Adverb -svedavāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria