Declension table of ?svedanī

Deva

FeminineSingularDualPlural
Nominativesvedanī svedanyau svedanyaḥ
Vocativesvedani svedanyau svedanyaḥ
Accusativesvedanīm svedanyau svedanīḥ
Instrumentalsvedanyā svedanībhyām svedanībhiḥ
Dativesvedanyai svedanībhyām svedanībhyaḥ
Ablativesvedanyāḥ svedanībhyām svedanībhyaḥ
Genitivesvedanyāḥ svedanyoḥ svedanīnām
Locativesvedanyām svedanyoḥ svedanīṣu

Compound svedani - svedanī -

Adverb -svedani

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria