Declension table of ?svedamātṛ

Deva

FeminineSingularDualPlural
Nominativesvedamātā svedamātārau svedamātāraḥ
Vocativesvedamātaḥ svedamātārau svedamātāraḥ
Accusativesvedamātāram svedamātārau svedamātṝḥ
Instrumentalsvedamātrā svedamātṛbhyām svedamātṛbhiḥ
Dativesvedamātre svedamātṛbhyām svedamātṛbhyaḥ
Ablativesvedamātuḥ svedamātṛbhyām svedamātṛbhyaḥ
Genitivesvedamātuḥ svedamātroḥ svedamātṝṇām
Locativesvedamātari svedamātroḥ svedamātṛṣu

Compound svedamātṛ -

Adverb -svedamātṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria