Declension table of ?svedajalakaṇikā

Deva

FeminineSingularDualPlural
Nominativesvedajalakaṇikā svedajalakaṇike svedajalakaṇikāḥ
Vocativesvedajalakaṇike svedajalakaṇike svedajalakaṇikāḥ
Accusativesvedajalakaṇikām svedajalakaṇike svedajalakaṇikāḥ
Instrumentalsvedajalakaṇikayā svedajalakaṇikābhyām svedajalakaṇikābhiḥ
Dativesvedajalakaṇikāyai svedajalakaṇikābhyām svedajalakaṇikābhyaḥ
Ablativesvedajalakaṇikāyāḥ svedajalakaṇikābhyām svedajalakaṇikābhyaḥ
Genitivesvedajalakaṇikāyāḥ svedajalakaṇikayoḥ svedajalakaṇikānām
Locativesvedajalakaṇikāyām svedajalakaṇikayoḥ svedajalakaṇikāsu

Adverb -svedajalakaṇikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria