Declension table of ?svedajadūṣitā

Deva

FeminineSingularDualPlural
Nominativesvedajadūṣitā svedajadūṣite svedajadūṣitāḥ
Vocativesvedajadūṣite svedajadūṣite svedajadūṣitāḥ
Accusativesvedajadūṣitām svedajadūṣite svedajadūṣitāḥ
Instrumentalsvedajadūṣitayā svedajadūṣitābhyām svedajadūṣitābhiḥ
Dativesvedajadūṣitāyai svedajadūṣitābhyām svedajadūṣitābhyaḥ
Ablativesvedajadūṣitāyāḥ svedajadūṣitābhyām svedajadūṣitābhyaḥ
Genitivesvedajadūṣitāyāḥ svedajadūṣitayoḥ svedajadūṣitānām
Locativesvedajadūṣitāyām svedajadūṣitayoḥ svedajadūṣitāsu

Adverb -svedajadūṣitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria