Declension table of ?svedajadūṣita

Deva

NeuterSingularDualPlural
Nominativesvedajadūṣitam svedajadūṣite svedajadūṣitāni
Vocativesvedajadūṣita svedajadūṣite svedajadūṣitāni
Accusativesvedajadūṣitam svedajadūṣite svedajadūṣitāni
Instrumentalsvedajadūṣitena svedajadūṣitābhyām svedajadūṣitaiḥ
Dativesvedajadūṣitāya svedajadūṣitābhyām svedajadūṣitebhyaḥ
Ablativesvedajadūṣitāt svedajadūṣitābhyām svedajadūṣitebhyaḥ
Genitivesvedajadūṣitasya svedajadūṣitayoḥ svedajadūṣitānām
Locativesvedajadūṣite svedajadūṣitayoḥ svedajadūṣiteṣu

Compound svedajadūṣita -

Adverb -svedajadūṣitam -svedajadūṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria