Declension table of ?svedajadūṣita

Deva

MasculineSingularDualPlural
Nominativesvedajadūṣitaḥ svedajadūṣitau svedajadūṣitāḥ
Vocativesvedajadūṣita svedajadūṣitau svedajadūṣitāḥ
Accusativesvedajadūṣitam svedajadūṣitau svedajadūṣitān
Instrumentalsvedajadūṣitena svedajadūṣitābhyām svedajadūṣitaiḥ svedajadūṣitebhiḥ
Dativesvedajadūṣitāya svedajadūṣitābhyām svedajadūṣitebhyaḥ
Ablativesvedajadūṣitāt svedajadūṣitābhyām svedajadūṣitebhyaḥ
Genitivesvedajadūṣitasya svedajadūṣitayoḥ svedajadūṣitānām
Locativesvedajadūṣite svedajadūṣitayoḥ svedajadūṣiteṣu

Compound svedajadūṣita -

Adverb -svedajadūṣitam -svedajadūṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria