Declension table of ?svedāñji_ā

Deva

FeminineSingularDualPlural
Nominativesvedāñji_ā svedāñji_e svedāñji_āḥ
Vocativesvedāñji_e svedāñji_e svedāñji_āḥ
Accusativesvedāñji_ām svedāñji_e svedāñji_āḥ
Instrumentalsvedāñji_ayā svedāñji_ābhyām svedāñji_ābhiḥ
Dativesvedāñji_āyai svedāñji_ābhyām svedāñji_ābhyaḥ
Ablativesvedāñji_āyāḥ svedāñji_ābhyām svedāñji_ābhyaḥ
Genitivesvedāñji_āyāḥ svedāñji_ayoḥ svedāñji_ānām
Locativesvedāñji_āyām svedāñji_ayoḥ svedāñji_āsu

Adverb -svedāñji_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria