Declension table of ?svedāñji

Deva

MasculineSingularDualPlural
Nominativesvedāñjiḥ svedāñjī svedāñjayaḥ
Vocativesvedāñje svedāñjī svedāñjayaḥ
Accusativesvedāñjim svedāñjī svedāñjīn
Instrumentalsvedāñjinā svedāñjibhyām svedāñjibhiḥ
Dativesvedāñjaye svedāñjibhyām svedāñjibhyaḥ
Ablativesvedāñjeḥ svedāñjibhyām svedāñjibhyaḥ
Genitivesvedāñjeḥ svedāñjyoḥ svedāñjīnām
Locativesvedāñjau svedāñjyoḥ svedāñjiṣu

Compound svedāñji -

Adverb -svedāñji

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria