Declension table of sveda

Deva

NeuterSingularDualPlural
Nominativesvedam svede svedāni
Vocativesveda svede svedāni
Accusativesvedam svede svedāni
Instrumentalsvedena svedābhyām svedaiḥ
Dativesvedāya svedābhyām svedebhyaḥ
Ablativesvedāt svedābhyām svedebhyaḥ
Genitivesvedasya svedayoḥ svedānām
Locativesvede svedayoḥ svedeṣu

Compound sveda -

Adverb -svedam -svedāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria