Declension table of ?svecchāmayī

Deva

FeminineSingularDualPlural
Nominativesvecchāmayī svecchāmayyau svecchāmayyaḥ
Vocativesvecchāmayi svecchāmayyau svecchāmayyaḥ
Accusativesvecchāmayīm svecchāmayyau svecchāmayīḥ
Instrumentalsvecchāmayyā svecchāmayībhyām svecchāmayībhiḥ
Dativesvecchāmayyai svecchāmayībhyām svecchāmayībhyaḥ
Ablativesvecchāmayyāḥ svecchāmayībhyām svecchāmayībhyaḥ
Genitivesvecchāmayyāḥ svecchāmayyoḥ svecchāmayīnām
Locativesvecchāmayyām svecchāmayyoḥ svecchāmayīṣu

Compound svecchāmayi - svecchāmayī -

Adverb -svecchāmayi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria