Declension table of ?svecchāmaya

Deva

NeuterSingularDualPlural
Nominativesvecchāmayam svecchāmaye svecchāmayāni
Vocativesvecchāmaya svecchāmaye svecchāmayāni
Accusativesvecchāmayam svecchāmaye svecchāmayāni
Instrumentalsvecchāmayena svecchāmayābhyām svecchāmayaiḥ
Dativesvecchāmayāya svecchāmayābhyām svecchāmayebhyaḥ
Ablativesvecchāmayāt svecchāmayābhyām svecchāmayebhyaḥ
Genitivesvecchāmayasya svecchāmayayoḥ svecchāmayānām
Locativesvecchāmaye svecchāmayayoḥ svecchāmayeṣu

Compound svecchāmaya -

Adverb -svecchāmayam -svecchāmayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria