Declension table of ?svecchāmaya

Deva

MasculineSingularDualPlural
Nominativesvecchāmayaḥ svecchāmayau svecchāmayāḥ
Vocativesvecchāmaya svecchāmayau svecchāmayāḥ
Accusativesvecchāmayam svecchāmayau svecchāmayān
Instrumentalsvecchāmayena svecchāmayābhyām svecchāmayaiḥ svecchāmayebhiḥ
Dativesvecchāmayāya svecchāmayābhyām svecchāmayebhyaḥ
Ablativesvecchāmayāt svecchāmayābhyām svecchāmayebhyaḥ
Genitivesvecchāmayasya svecchāmayayoḥ svecchāmayānām
Locativesvecchāmaye svecchāmayayoḥ svecchāmayeṣu

Compound svecchāmaya -

Adverb -svecchāmayam -svecchāmayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria