Declension table of ?svecchāmṛtyu_ā

Deva

FeminineSingularDualPlural
Nominativesvecchāmṛtyu_ā svecchāmṛtyu_e svecchāmṛtyu_āḥ
Vocativesvecchāmṛtyu_e svecchāmṛtyu_e svecchāmṛtyu_āḥ
Accusativesvecchāmṛtyu_ām svecchāmṛtyu_e svecchāmṛtyu_āḥ
Instrumentalsvecchāmṛtyu_ayā svecchāmṛtyu_ābhyām svecchāmṛtyu_ābhiḥ
Dativesvecchāmṛtyu_āyai svecchāmṛtyu_ābhyām svecchāmṛtyu_ābhyaḥ
Ablativesvecchāmṛtyu_āyāḥ svecchāmṛtyu_ābhyām svecchāmṛtyu_ābhyaḥ
Genitivesvecchāmṛtyu_āyāḥ svecchāmṛtyu_ayoḥ svecchāmṛtyu_ānām
Locativesvecchāmṛtyu_āyām svecchāmṛtyu_ayoḥ svecchāmṛtyu_āsu

Adverb -svecchāmṛtyu_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria