Declension table of ?svecchāmṛtyu

Deva

NeuterSingularDualPlural
Nominativesvecchāmṛtyu svecchāmṛtyunī svecchāmṛtyūni
Vocativesvecchāmṛtyu svecchāmṛtyunī svecchāmṛtyūni
Accusativesvecchāmṛtyu svecchāmṛtyunī svecchāmṛtyūni
Instrumentalsvecchāmṛtyunā svecchāmṛtyubhyām svecchāmṛtyubhiḥ
Dativesvecchāmṛtyune svecchāmṛtyubhyām svecchāmṛtyubhyaḥ
Ablativesvecchāmṛtyunaḥ svecchāmṛtyubhyām svecchāmṛtyubhyaḥ
Genitivesvecchāmṛtyunaḥ svecchāmṛtyunoḥ svecchāmṛtyūnām
Locativesvecchāmṛtyuni svecchāmṛtyunoḥ svecchāmṛtyuṣu

Compound svecchāmṛtyu -

Adverb -svecchāmṛtyu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria