Declension table of ?svecchādhīna

Deva

NeuterSingularDualPlural
Nominativesvecchādhīnam svecchādhīne svecchādhīnāni
Vocativesvecchādhīna svecchādhīne svecchādhīnāni
Accusativesvecchādhīnam svecchādhīne svecchādhīnāni
Instrumentalsvecchādhīnena svecchādhīnābhyām svecchādhīnaiḥ
Dativesvecchādhīnāya svecchādhīnābhyām svecchādhīnebhyaḥ
Ablativesvecchādhīnāt svecchādhīnābhyām svecchādhīnebhyaḥ
Genitivesvecchādhīnasya svecchādhīnayoḥ svecchādhīnānām
Locativesvecchādhīne svecchādhīnayoḥ svecchādhīneṣu

Compound svecchādhīna -

Adverb -svecchādhīnam -svecchādhīnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria