Declension table of svecchācāra

Deva

MasculineSingularDualPlural
Nominativesvecchācāraḥ svecchācārau svecchācārāḥ
Vocativesvecchācāra svecchācārau svecchācārāḥ
Accusativesvecchācāram svecchācārau svecchācārān
Instrumentalsvecchācāreṇa svecchācārābhyām svecchācāraiḥ
Dativesvecchācārāya svecchācārābhyām svecchācārebhyaḥ
Ablativesvecchācārāt svecchācārābhyām svecchācārebhyaḥ
Genitivesvecchācārasya svecchācārayoḥ svecchācārāṇām
Locativesvecchācāre svecchācārayoḥ svecchācāreṣu

Compound svecchācāra -

Adverb -svecchācāram -svecchācārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria