Declension table of ?sveṣṭadevatā

Deva

FeminineSingularDualPlural
Nominativesveṣṭadevatā sveṣṭadevate sveṣṭadevatāḥ
Vocativesveṣṭadevate sveṣṭadevate sveṣṭadevatāḥ
Accusativesveṣṭadevatām sveṣṭadevate sveṣṭadevatāḥ
Instrumentalsveṣṭadevatayā sveṣṭadevatābhyām sveṣṭadevatābhiḥ
Dativesveṣṭadevatāyai sveṣṭadevatābhyām sveṣṭadevatābhyaḥ
Ablativesveṣṭadevatāyāḥ sveṣṭadevatābhyām sveṣṭadevatābhyaḥ
Genitivesveṣṭadevatāyāḥ sveṣṭadevatayoḥ sveṣṭadevatānām
Locativesveṣṭadevatāyām sveṣṭadevatayoḥ sveṣṭadevatāsu

Adverb -sveṣṭadevatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria