Declension table of ?sveṣṭadaivata

Deva

NeuterSingularDualPlural
Nominativesveṣṭadaivatam sveṣṭadaivate sveṣṭadaivatāni
Vocativesveṣṭadaivata sveṣṭadaivate sveṣṭadaivatāni
Accusativesveṣṭadaivatam sveṣṭadaivate sveṣṭadaivatāni
Instrumentalsveṣṭadaivatena sveṣṭadaivatābhyām sveṣṭadaivataiḥ
Dativesveṣṭadaivatāya sveṣṭadaivatābhyām sveṣṭadaivatebhyaḥ
Ablativesveṣṭadaivatāt sveṣṭadaivatābhyām sveṣṭadaivatebhyaḥ
Genitivesveṣṭadaivatasya sveṣṭadaivatayoḥ sveṣṭadaivatānām
Locativesveṣṭadaivate sveṣṭadaivatayoḥ sveṣṭadaivateṣu

Compound sveṣṭadaivata -

Adverb -sveṣṭadaivatam -sveṣṭadaivatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria