Declension table of ?sveṣṭā

Deva

FeminineSingularDualPlural
Nominativesveṣṭā sveṣṭe sveṣṭāḥ
Vocativesveṣṭe sveṣṭe sveṣṭāḥ
Accusativesveṣṭām sveṣṭe sveṣṭāḥ
Instrumentalsveṣṭayā sveṣṭābhyām sveṣṭābhiḥ
Dativesveṣṭāyai sveṣṭābhyām sveṣṭābhyaḥ
Ablativesveṣṭāyāḥ sveṣṭābhyām sveṣṭābhyaḥ
Genitivesveṣṭāyāḥ sveṣṭayoḥ sveṣṭānām
Locativesveṣṭāyām sveṣṭayoḥ sveṣṭāsu

Adverb -sveṣṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria