Declension table of ?sveṣṭa

Deva

NeuterSingularDualPlural
Nominativesveṣṭam sveṣṭe sveṣṭāni
Vocativesveṣṭa sveṣṭe sveṣṭāni
Accusativesveṣṭam sveṣṭe sveṣṭāni
Instrumentalsveṣṭena sveṣṭābhyām sveṣṭaiḥ
Dativesveṣṭāya sveṣṭābhyām sveṣṭebhyaḥ
Ablativesveṣṭāt sveṣṭābhyām sveṣṭebhyaḥ
Genitivesveṣṭasya sveṣṭayoḥ sveṣṭānām
Locativesveṣṭe sveṣṭayoḥ sveṣṭeṣu

Compound sveṣṭa -

Adverb -sveṣṭam -sveṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria