Declension table of ?svañcasā

Deva

FeminineSingularDualPlural
Nominativesvañcasā svañcase svañcasāḥ
Vocativesvañcase svañcase svañcasāḥ
Accusativesvañcasām svañcase svañcasāḥ
Instrumentalsvañcasayā svañcasābhyām svañcasābhiḥ
Dativesvañcasāyai svañcasābhyām svañcasābhyaḥ
Ablativesvañcasāyāḥ svañcasābhyām svañcasābhyaḥ
Genitivesvañcasāyāḥ svañcasayoḥ svañcasānām
Locativesvañcasāyām svañcasayoḥ svañcasāsu

Adverb -svañcasam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria