Declension table of ?svañcanā

Deva

FeminineSingularDualPlural
Nominativesvañcanā svañcane svañcanāḥ
Vocativesvañcane svañcane svañcanāḥ
Accusativesvañcanām svañcane svañcanāḥ
Instrumentalsvañcanayā svañcanābhyām svañcanābhiḥ
Dativesvañcanāyai svañcanābhyām svañcanābhyaḥ
Ablativesvañcanāyāḥ svañcanābhyām svañcanābhyaḥ
Genitivesvañcanāyāḥ svañcanayoḥ svañcanānām
Locativesvañcanāyām svañcanayoḥ svañcanāsu

Adverb -svañcanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria