Declension table of ?svañcana

Deva

MasculineSingularDualPlural
Nominativesvañcanaḥ svañcanau svañcanāḥ
Vocativesvañcana svañcanau svañcanāḥ
Accusativesvañcanam svañcanau svañcanān
Instrumentalsvañcanena svañcanābhyām svañcanaiḥ svañcanebhiḥ
Dativesvañcanāya svañcanābhyām svañcanebhyaḥ
Ablativesvañcanāt svañcanābhyām svañcanebhyaḥ
Genitivesvañcanasya svañcanayoḥ svañcanānām
Locativesvañcane svañcanayoḥ svañcaneṣu

Compound svañcana -

Adverb -svañcanam -svañcanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria