Declension table of ?svañc

Deva

NeuterSingularDualPlural
Nominativesvaṅ svañcī svaññci
Vocativesvaṅ svañcī svaññci
Accusativesvaṅ svañcī svaññci
Instrumentalsvañcā svaṅbhyām svaṅbhiḥ
Dativesvañce svaṅbhyām svaṅbhyaḥ
Ablativesvañcaḥ svaṅbhyām svaṅbhyaḥ
Genitivesvañcaḥ svañcoḥ svañcām
Locativesvañci svañcoḥ svaṅsu

Compound svaṅ -

Adverb -svaṅ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria