Declension table of ?svaśvya

Deva

NeuterSingularDualPlural
Nominativesvaśvyam svaśvye svaśvyāni
Vocativesvaśvya svaśvye svaśvyāni
Accusativesvaśvyam svaśvye svaśvyāni
Instrumentalsvaśvyena svaśvyābhyām svaśvyaiḥ
Dativesvaśvyāya svaśvyābhyām svaśvyebhyaḥ
Ablativesvaśvyāt svaśvyābhyām svaśvyebhyaḥ
Genitivesvaśvyasya svaśvyayoḥ svaśvyānām
Locativesvaśvye svaśvyayoḥ svaśvyeṣu

Compound svaśvya -

Adverb -svaśvyam -svaśvyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria