Declension table of ?svaśvayu

Deva

MasculineSingularDualPlural
Nominativesvaśvayuḥ svaśvayū svaśvayavaḥ
Vocativesvaśvayo svaśvayū svaśvayavaḥ
Accusativesvaśvayum svaśvayū svaśvayūn
Instrumentalsvaśvayunā svaśvayubhyām svaśvayubhiḥ
Dativesvaśvayave svaśvayubhyām svaśvayubhyaḥ
Ablativesvaśvayoḥ svaśvayubhyām svaśvayubhyaḥ
Genitivesvaśvayoḥ svaśvayvoḥ svaśvayūnām
Locativesvaśvayau svaśvayvoḥ svaśvayuṣu

Compound svaśvayu -

Adverb -svaśvayu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria