Declension table of ?svaśva

Deva

MasculineSingularDualPlural
Nominativesvaśvaḥ svaśvau svaśvāḥ
Vocativesvaśva svaśvau svaśvāḥ
Accusativesvaśvam svaśvau svaśvān
Instrumentalsvaśvena svaśvābhyām svaśvaiḥ svaśvebhiḥ
Dativesvaśvāya svaśvābhyām svaśvebhyaḥ
Ablativesvaśvāt svaśvābhyām svaśvebhyaḥ
Genitivesvaśvasya svaśvayoḥ svaśvānām
Locativesvaśve svaśvayoḥ svaśveṣu

Compound svaśva -

Adverb -svaśvam -svaśvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria