Declension table of ?svaścūḍāmaṇi

Deva

MasculineSingularDualPlural
Nominativesvaścūḍāmaṇiḥ svaścūḍāmaṇī svaścūḍāmaṇayaḥ
Vocativesvaścūḍāmaṇe svaścūḍāmaṇī svaścūḍāmaṇayaḥ
Accusativesvaścūḍāmaṇim svaścūḍāmaṇī svaścūḍāmaṇīn
Instrumentalsvaścūḍāmaṇinā svaścūḍāmaṇibhyām svaścūḍāmaṇibhiḥ
Dativesvaścūḍāmaṇaye svaścūḍāmaṇibhyām svaścūḍāmaṇibhyaḥ
Ablativesvaścūḍāmaṇeḥ svaścūḍāmaṇibhyām svaścūḍāmaṇibhyaḥ
Genitivesvaścūḍāmaṇeḥ svaścūḍāmaṇyoḥ svaścūḍāmaṇīnām
Locativesvaścūḍāmaṇau svaścūḍāmaṇyoḥ svaścūḍāmaṇiṣu

Compound svaścūḍāmaṇi -

Adverb -svaścūḍāmaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria