Declension table of ?svaśakti

Deva

FeminineSingularDualPlural
Nominativesvaśaktiḥ svaśaktī svaśaktayaḥ
Vocativesvaśakte svaśaktī svaśaktayaḥ
Accusativesvaśaktim svaśaktī svaśaktīḥ
Instrumentalsvaśaktyā svaśaktibhyām svaśaktibhiḥ
Dativesvaśaktyai svaśaktaye svaśaktibhyām svaśaktibhyaḥ
Ablativesvaśaktyāḥ svaśakteḥ svaśaktibhyām svaśaktibhyaḥ
Genitivesvaśaktyāḥ svaśakteḥ svaśaktyoḥ svaśaktīnām
Locativesvaśaktyām svaśaktau svaśaktyoḥ svaśaktiṣu

Compound svaśakti -

Adverb -svaśakti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria