Declension table of ?svaśa

Deva

MasculineSingularDualPlural
Nominativesvaśaḥ svaśau svaśāḥ
Vocativesvaśa svaśau svaśāḥ
Accusativesvaśam svaśau svaśān
Instrumentalsvaśena svaśābhyām svaśaiḥ svaśebhiḥ
Dativesvaśāya svaśābhyām svaśebhyaḥ
Ablativesvaśāt svaśābhyām svaśebhyaḥ
Genitivesvaśasya svaśayoḥ svaśānām
Locativesvaśe svaśayoḥ svaśeṣu

Compound svaśa -

Adverb -svaśam -svaśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria