Declension table of ?svayūthya

Deva

MasculineSingularDualPlural
Nominativesvayūthyaḥ svayūthyau svayūthyāḥ
Vocativesvayūthya svayūthyau svayūthyāḥ
Accusativesvayūthyam svayūthyau svayūthyān
Instrumentalsvayūthyena svayūthyābhyām svayūthyaiḥ svayūthyebhiḥ
Dativesvayūthyāya svayūthyābhyām svayūthyebhyaḥ
Ablativesvayūthyāt svayūthyābhyām svayūthyebhyaḥ
Genitivesvayūthyasya svayūthyayoḥ svayūthyānām
Locativesvayūthye svayūthyayoḥ svayūthyeṣu

Compound svayūthya -

Adverb -svayūthyam -svayūthyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria