Declension table of ?svayuktā

Deva

FeminineSingularDualPlural
Nominativesvayuktā svayukte svayuktāḥ
Vocativesvayukte svayukte svayuktāḥ
Accusativesvayuktām svayukte svayuktāḥ
Instrumentalsvayuktayā svayuktābhyām svayuktābhiḥ
Dativesvayuktāyai svayuktābhyām svayuktābhyaḥ
Ablativesvayuktāyāḥ svayuktābhyām svayuktābhyaḥ
Genitivesvayuktāyāḥ svayuktayoḥ svayuktānām
Locativesvayuktāyām svayuktayoḥ svayuktāsu

Adverb -svayuktam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria