Declension table of ?svayukta

Deva

MasculineSingularDualPlural
Nominativesvayuktaḥ svayuktau svayuktāḥ
Vocativesvayukta svayuktau svayuktāḥ
Accusativesvayuktam svayuktau svayuktān
Instrumentalsvayuktena svayuktābhyām svayuktaiḥ svayuktebhiḥ
Dativesvayuktāya svayuktābhyām svayuktebhyaḥ
Ablativesvayuktāt svayuktābhyām svayuktebhyaḥ
Genitivesvayuktasya svayuktayoḥ svayuktānām
Locativesvayukte svayuktayoḥ svayukteṣu

Compound svayukta -

Adverb -svayuktam -svayuktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria