Declension table of ?svayu

Deva

NeuterSingularDualPlural
Nominativesvayu svayunī svayūni
Vocativesvayu svayunī svayūni
Accusativesvayu svayunī svayūni
Instrumentalsvayunā svayubhyām svayubhiḥ
Dativesvayune svayubhyām svayubhyaḥ
Ablativesvayunaḥ svayubhyām svayubhyaḥ
Genitivesvayunaḥ svayunoḥ svayūnām
Locativesvayuni svayunoḥ svayuṣu

Compound svayu -

Adverb -svayu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria