Declension table of ?svayoniguṇakṛtā

Deva

FeminineSingularDualPlural
Nominativesvayoniguṇakṛtā svayoniguṇakṛte svayoniguṇakṛtāḥ
Vocativesvayoniguṇakṛte svayoniguṇakṛte svayoniguṇakṛtāḥ
Accusativesvayoniguṇakṛtām svayoniguṇakṛte svayoniguṇakṛtāḥ
Instrumentalsvayoniguṇakṛtayā svayoniguṇakṛtābhyām svayoniguṇakṛtābhiḥ
Dativesvayoniguṇakṛtāyai svayoniguṇakṛtābhyām svayoniguṇakṛtābhyaḥ
Ablativesvayoniguṇakṛtāyāḥ svayoniguṇakṛtābhyām svayoniguṇakṛtābhyaḥ
Genitivesvayoniguṇakṛtāyāḥ svayoniguṇakṛtayoḥ svayoniguṇakṛtānām
Locativesvayoniguṇakṛtāyām svayoniguṇakṛtayoḥ svayoniguṇakṛtāsu

Adverb -svayoniguṇakṛtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria