Declension table of ?svayoniguṇakṛt

Deva

NeuterSingularDualPlural
Nominativesvayoniguṇakṛt svayoniguṇakṛtī svayoniguṇakṛnti
Vocativesvayoniguṇakṛt svayoniguṇakṛtī svayoniguṇakṛnti
Accusativesvayoniguṇakṛt svayoniguṇakṛtī svayoniguṇakṛnti
Instrumentalsvayoniguṇakṛtā svayoniguṇakṛdbhyām svayoniguṇakṛdbhiḥ
Dativesvayoniguṇakṛte svayoniguṇakṛdbhyām svayoniguṇakṛdbhyaḥ
Ablativesvayoniguṇakṛtaḥ svayoniguṇakṛdbhyām svayoniguṇakṛdbhyaḥ
Genitivesvayoniguṇakṛtaḥ svayoniguṇakṛtoḥ svayoniguṇakṛtām
Locativesvayoniguṇakṛti svayoniguṇakṛtoḥ svayoniguṇakṛtsu

Compound svayoniguṇakṛt -

Adverb -svayoniguṇakṛt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria