Declension table of ?svayamupeta

Deva

NeuterSingularDualPlural
Nominativesvayamupetam svayamupete svayamupetāni
Vocativesvayamupeta svayamupete svayamupetāni
Accusativesvayamupetam svayamupete svayamupetāni
Instrumentalsvayamupetena svayamupetābhyām svayamupetaiḥ
Dativesvayamupetāya svayamupetābhyām svayamupetebhyaḥ
Ablativesvayamupetāt svayamupetābhyām svayamupetebhyaḥ
Genitivesvayamupetasya svayamupetayoḥ svayamupetānām
Locativesvayamupete svayamupetayoḥ svayamupeteṣu

Compound svayamupeta -

Adverb -svayamupetam -svayamupetāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria