Declension table of ?svayamupasthita

Deva

NeuterSingularDualPlural
Nominativesvayamupasthitam svayamupasthite svayamupasthitāni
Vocativesvayamupasthita svayamupasthite svayamupasthitāni
Accusativesvayamupasthitam svayamupasthite svayamupasthitāni
Instrumentalsvayamupasthitena svayamupasthitābhyām svayamupasthitaiḥ
Dativesvayamupasthitāya svayamupasthitābhyām svayamupasthitebhyaḥ
Ablativesvayamupasthitāt svayamupasthitābhyām svayamupasthitebhyaḥ
Genitivesvayamupasthitasya svayamupasthitayoḥ svayamupasthitānām
Locativesvayamupasthite svayamupasthitayoḥ svayamupasthiteṣu

Compound svayamupasthita -

Adverb -svayamupasthitam -svayamupasthitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria