Declension table of ?svayamupasthita

Deva

MasculineSingularDualPlural
Nominativesvayamupasthitaḥ svayamupasthitau svayamupasthitāḥ
Vocativesvayamupasthita svayamupasthitau svayamupasthitāḥ
Accusativesvayamupasthitam svayamupasthitau svayamupasthitān
Instrumentalsvayamupasthitena svayamupasthitābhyām svayamupasthitaiḥ svayamupasthitebhiḥ
Dativesvayamupasthitāya svayamupasthitābhyām svayamupasthitebhyaḥ
Ablativesvayamupasthitāt svayamupasthitābhyām svayamupasthitebhyaḥ
Genitivesvayamupasthitasya svayamupasthitayoḥ svayamupasthitānām
Locativesvayamupasthite svayamupasthitayoḥ svayamupasthiteṣu

Compound svayamupasthita -

Adverb -svayamupasthitam -svayamupasthitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria