Declension table of ?svayamupāgatā

Deva

FeminineSingularDualPlural
Nominativesvayamupāgatā svayamupāgate svayamupāgatāḥ
Vocativesvayamupāgate svayamupāgate svayamupāgatāḥ
Accusativesvayamupāgatām svayamupāgate svayamupāgatāḥ
Instrumentalsvayamupāgatayā svayamupāgatābhyām svayamupāgatābhiḥ
Dativesvayamupāgatāyai svayamupāgatābhyām svayamupāgatābhyaḥ
Ablativesvayamupāgatāyāḥ svayamupāgatābhyām svayamupāgatābhyaḥ
Genitivesvayamupāgatāyāḥ svayamupāgatayoḥ svayamupāgatānām
Locativesvayamupāgatāyām svayamupāgatayoḥ svayamupāgatāsu

Adverb -svayamupāgatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria