Declension table of ?svayamupāgata

Deva

MasculineSingularDualPlural
Nominativesvayamupāgataḥ svayamupāgatau svayamupāgatāḥ
Vocativesvayamupāgata svayamupāgatau svayamupāgatāḥ
Accusativesvayamupāgatam svayamupāgatau svayamupāgatān
Instrumentalsvayamupāgatena svayamupāgatābhyām svayamupāgataiḥ svayamupāgatebhiḥ
Dativesvayamupāgatāya svayamupāgatābhyām svayamupāgatebhyaḥ
Ablativesvayamupāgatāt svayamupāgatābhyām svayamupāgatebhyaḥ
Genitivesvayamupāgatasya svayamupāgatayoḥ svayamupāgatānām
Locativesvayamupāgate svayamupāgatayoḥ svayamupāgateṣu

Compound svayamupāgata -

Adverb -svayamupāgatam -svayamupāgatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria