Declension table of ?svayamukti

Deva

MasculineSingularDualPlural
Nominativesvayamuktiḥ svayamuktī svayamuktayaḥ
Vocativesvayamukte svayamuktī svayamuktayaḥ
Accusativesvayamuktim svayamuktī svayamuktīn
Instrumentalsvayamuktinā svayamuktibhyām svayamuktibhiḥ
Dativesvayamuktaye svayamuktibhyām svayamuktibhyaḥ
Ablativesvayamukteḥ svayamuktibhyām svayamuktibhyaḥ
Genitivesvayamukteḥ svayamuktyoḥ svayamuktīnām
Locativesvayamuktau svayamuktyoḥ svayamuktiṣu

Compound svayamukti -

Adverb -svayamukti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria